सुबन्तावली ?आमक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआमकम् आमके आमकानि
सम्बोधनम्आमक आमके आमकानि
द्वितीयाआमकम् आमके आमकानि
तृतीयाआमकेन आमकाभ्याम् आमकैः
चतुर्थीआमकाय आमकाभ्याम् आमकेभ्यः
पञ्चमीआमकात् आमकाभ्याम् आमकेभ्यः
षष्ठीआमकस्य आमकयोः आमकानाम्
सप्तमीआमके आमकयोः आमकेषु

समास आमक

अव्यय ॰आमकम् ॰आमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria