सुबन्तावली ?आलोककरा

Roma

स्त्रीएकद्विबहु
प्रथमाआलोककरा आलोककरे आलोककराः
सम्बोधनम्आलोककरे आलोककरे आलोककराः
द्वितीयाआलोककराम् आलोककरे आलोककराः
तृतीयाआलोककरया आलोककराभ्याम् आलोककराभिः
चतुर्थीआलोककरायै आलोककराभ्याम् आलोककराभ्यः
पञ्चमीआलोककरायाः आलोककराभ्याम् आलोककराभ्यः
षष्ठीआलोककरायाः आलोककरयोः आलोककराणाम्
सप्तमीआलोककरायाम् आलोककरयोः आलोककरासु

अव्यय ॰आलोककरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria