सुबन्तावली ?आलोककर

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलोककरम् आलोककरे आलोककराणि
सम्बोधनम्आलोककर आलोककरे आलोककराणि
द्वितीयाआलोककरम् आलोककरे आलोककराणि
तृतीयाआलोककरेण आलोककराभ्याम् आलोककरैः
चतुर्थीआलोककराय आलोककराभ्याम् आलोककरेभ्यः
पञ्चमीआलोककरात् आलोककराभ्याम् आलोककरेभ्यः
षष्ठीआलोककरस्य आलोककरयोः आलोककराणाम्
सप्तमीआलोककरे आलोककरयोः आलोककरेषु

समास आलोककर

अव्यय ॰आलोककरम् ॰आलोककरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria