सुबन्तावली ?आलिङ्गितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आलिङ्गितवत् | आलिङ्गितवन्ती आलिङ्गितवती | आलिङ्गितवन्ति |
सम्बोधनम् | आलिङ्गितवत् | आलिङ्गितवन्ती आलिङ्गितवती | आलिङ्गितवन्ति |
द्वितीया | आलिङ्गितवत् | आलिङ्गितवन्ती आलिङ्गितवती | आलिङ्गितवन्ति |
तृतीया | आलिङ्गितवता | आलिङ्गितवद्भ्याम् | आलिङ्गितवद्भिः |
चतुर्थी | आलिङ्गितवते | आलिङ्गितवद्भ्याम् | आलिङ्गितवद्भ्यः |
पञ्चमी | आलिङ्गितवतः | आलिङ्गितवद्भ्याम् | आलिङ्गितवद्भ्यः |
षष्ठी | आलिङ्गितवतः | आलिङ्गितवतोः | आलिङ्गितवताम् |
सप्तमी | आलिङ्गितवति | आलिङ्गितवतोः | आलिङ्गितवत्सु |