Declension table of ālayavijñāna

Deva

NeuterSingularDualPlural
Nominativeālayavijñānam ālayavijñāne ālayavijñānāni
Vocativeālayavijñāna ālayavijñāne ālayavijñānāni
Accusativeālayavijñānam ālayavijñāne ālayavijñānāni
Instrumentalālayavijñānena ālayavijñānābhyām ālayavijñānaiḥ
Dativeālayavijñānāya ālayavijñānābhyām ālayavijñānebhyaḥ
Ablativeālayavijñānāt ālayavijñānābhyām ālayavijñānebhyaḥ
Genitiveālayavijñānasya ālayavijñānayoḥ ālayavijñānānām
Locativeālayavijñāne ālayavijñānayoḥ ālayavijñāneṣu

Compound ālayavijñāna -

Adverb -ālayavijñānam -ālayavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria