सुबन्तावली ?आलवाल

Roma

पुमान्एकद्विबहु
प्रथमाआलवालः आलवालौ आलवालाः
सम्बोधनम्आलवाल आलवालौ आलवालाः
द्वितीयाआलवालम् आलवालौ आलवालान्
तृतीयाआलवालेन आलवालाभ्याम् आलवालैः आलवालेभिः
चतुर्थीआलवालाय आलवालाभ्याम् आलवालेभ्यः
पञ्चमीआलवालात् आलवालाभ्याम् आलवालेभ्यः
षष्ठीआलवालस्य आलवालयोः आलवालानाम्
सप्तमीआलवाले आलवालयोः आलवालेषु

समास आलवाल

अव्यय ॰आलवालम् ॰आलवालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria