सुबन्तावली ?आलस्यवता

Roma

स्त्रीएकद्विबहु
प्रथमाआलस्यवता आलस्यवते आलस्यवताः
सम्बोधनम्आलस्यवते आलस्यवते आलस्यवताः
द्वितीयाआलस्यवताम् आलस्यवते आलस्यवताः
तृतीयाआलस्यवतया आलस्यवताभ्याम् आलस्यवताभिः
चतुर्थीआलस्यवतायै आलस्यवताभ्याम् आलस्यवताभ्यः
पञ्चमीआलस्यवतायाः आलस्यवताभ्याम् आलस्यवताभ्यः
षष्ठीआलस्यवतायाः आलस्यवतयोः आलस्यवतानाम्
सप्तमीआलस्यवतायाम् आलस्यवतयोः आलस्यवतासु

अव्यय ॰आलस्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria