सुबन्तावली ?आलर्क

Roma

पुमान्एकद्विबहु
प्रथमाआलर्कः आलर्कौ आलर्काः
सम्बोधनम्आलर्क आलर्कौ आलर्काः
द्वितीयाआलर्कम् आलर्कौ आलर्कान्
तृतीयाआलर्केण आलर्काभ्याम् आलर्कैः आलर्केभिः
चतुर्थीआलर्काय आलर्काभ्याम् आलर्केभ्यः
पञ्चमीआलर्कात् आलर्काभ्याम् आलर्केभ्यः
षष्ठीआलर्कस्य आलर्कयोः आलर्काणाम्
सप्तमीआलर्के आलर्कयोः आलर्केषु

समास आलर्क

अव्यय ॰आलर्कम् ॰आलर्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria