सुबन्तावली ?आलक्ष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलक्ष्यम् आलक्ष्ये आलक्ष्याणि
सम्बोधनम्आलक्ष्य आलक्ष्ये आलक्ष्याणि
द्वितीयाआलक्ष्यम् आलक्ष्ये आलक्ष्याणि
तृतीयाआलक्ष्येण आलक्ष्याभ्याम् आलक्ष्यैः
चतुर्थीआलक्ष्याय आलक्ष्याभ्याम् आलक्ष्येभ्यः
पञ्चमीआलक्ष्यात् आलक्ष्याभ्याम् आलक्ष्येभ्यः
षष्ठीआलक्ष्यस्य आलक्ष्ययोः आलक्ष्याणाम्
सप्तमीआलक्ष्ये आलक्ष्ययोः आलक्ष्येषु

समास आलक्ष्य

अव्यय ॰आलक्ष्यम् ॰आलक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria