सुबन्तावली ?आलक्षि

Roma

पुमान्एकद्विबहु
प्रथमाआलक्षिः आलक्षी आलक्षयः
सम्बोधनम्आलक्षे आलक्षी आलक्षयः
द्वितीयाआलक्षिम् आलक्षी आलक्षीन्
तृतीयाआलक्षिणा आलक्षिभ्याम् आलक्षिभिः
चतुर्थीआलक्षये आलक्षिभ्याम् आलक्षिभ्यः
पञ्चमीआलक्षेः आलक्षिभ्याम् आलक्षिभ्यः
षष्ठीआलक्षेः आलक्ष्योः आलक्षीणाम्
सप्तमीआलक्षौ आलक्ष्योः आलक्षिषु

समास आलक्षि

अव्यय ॰आलक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria