सुबन्तावली ?आलजि

Roma

पुमान्एकद्विबहु
प्रथमाआलजिः आलजी आलजयः
सम्बोधनम्आलजे आलजी आलजयः
द्वितीयाआलजिम् आलजी आलजीन्
तृतीयाआलजिना आलजिभ्याम् आलजिभिः
चतुर्थीआलजये आलजिभ्याम् आलजिभ्यः
पञ्चमीआलजेः आलजिभ्याम् आलजिभ्यः
षष्ठीआलजेः आलज्योः आलजीनाम्
सप्तमीआलजौ आलज्योः आलजिषु

समास आलजि

अव्यय ॰आलजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria