सुबन्तावली ?आलग्न

Roma

पुमान्एकद्विबहु
प्रथमाआलग्नः आलग्नौ आलग्नाः
सम्बोधनम्आलग्न आलग्नौ आलग्नाः
द्वितीयाआलग्नम् आलग्नौ आलग्नान्
तृतीयाआलग्नेन आलग्नाभ्याम् आलग्नैः आलग्नेभिः
चतुर्थीआलग्नाय आलग्नाभ्याम् आलग्नेभ्यः
पञ्चमीआलग्नात् आलग्नाभ्याम् आलग्नेभ्यः
षष्ठीआलग्नस्य आलग्नयोः आलग्नानाम्
सप्तमीआलग्ने आलग्नयोः आलग्नेषु

समास आलग्न

अव्यय ॰आलग्नम् ॰आलग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria