सुबन्तावली ?आलभ

Roma

पुमान्एकद्विबहु
प्रथमाआलभः आलभौ आलभाः
सम्बोधनम्आलभ आलभौ आलभाः
द्वितीयाआलभम् आलभौ आलभान्
तृतीयाआलभेन आलभाभ्याम् आलभैः आलभेभिः
चतुर्थीआलभाय आलभाभ्याम् आलभेभ्यः
पञ्चमीआलभात् आलभाभ्याम् आलभेभ्यः
षष्ठीआलभस्य आलभयोः आलभानाम्
सप्तमीआलभे आलभयोः आलभेषु

समास आलभ

अव्यय ॰आलभम् ॰आलभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria