Declension table of ?ākulyamānā

Deva

FeminineSingularDualPlural
Nominativeākulyamānā ākulyamāne ākulyamānāḥ
Vocativeākulyamāne ākulyamāne ākulyamānāḥ
Accusativeākulyamānām ākulyamāne ākulyamānāḥ
Instrumentalākulyamānayā ākulyamānābhyām ākulyamānābhiḥ
Dativeākulyamānāyai ākulyamānābhyām ākulyamānābhyaḥ
Ablativeākulyamānāyāḥ ākulyamānābhyām ākulyamānābhyaḥ
Genitiveākulyamānāyāḥ ākulyamānayoḥ ākulyamānānām
Locativeākulyamānāyām ākulyamānayoḥ ākulyamānāsu

Adverb -ākulyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria