Declension table of ?ākulitavatī

Deva

FeminineSingularDualPlural
Nominativeākulitavatī ākulitavatyau ākulitavatyaḥ
Vocativeākulitavati ākulitavatyau ākulitavatyaḥ
Accusativeākulitavatīm ākulitavatyau ākulitavatīḥ
Instrumentalākulitavatyā ākulitavatībhyām ākulitavatībhiḥ
Dativeākulitavatyai ākulitavatībhyām ākulitavatībhyaḥ
Ablativeākulitavatyāḥ ākulitavatībhyām ākulitavatībhyaḥ
Genitiveākulitavatyāḥ ākulitavatyoḥ ākulitavatīnām
Locativeākulitavatyām ākulitavatyoḥ ākulitavatīṣu

Compound ākulitavati - ākulitavatī -

Adverb -ākulitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria