Declension table of ?ākulitavat

Deva

MasculineSingularDualPlural
Nominativeākulitavān ākulitavantau ākulitavantaḥ
Vocativeākulitavan ākulitavantau ākulitavantaḥ
Accusativeākulitavantam ākulitavantau ākulitavataḥ
Instrumentalākulitavatā ākulitavadbhyām ākulitavadbhiḥ
Dativeākulitavate ākulitavadbhyām ākulitavadbhyaḥ
Ablativeākulitavataḥ ākulitavadbhyām ākulitavadbhyaḥ
Genitiveākulitavataḥ ākulitavatoḥ ākulitavatām
Locativeākulitavati ākulitavatoḥ ākulitavatsu

Compound ākulitavat -

Adverb -ākulitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria