सुबन्तावली ?आकुलेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाआकुलेन्द्रियः आकुलेन्द्रियौ आकुलेन्द्रियाः
सम्बोधनम्आकुलेन्द्रिय आकुलेन्द्रियौ आकुलेन्द्रियाः
द्वितीयाआकुलेन्द्रियम् आकुलेन्द्रियौ आकुलेन्द्रियान्
तृतीयाआकुलेन्द्रियेण आकुलेन्द्रियाभ्याम् आकुलेन्द्रियैः आकुलेन्द्रियेभिः
चतुर्थीआकुलेन्द्रियाय आकुलेन्द्रियाभ्याम् आकुलेन्द्रियेभ्यः
पञ्चमीआकुलेन्द्रियात् आकुलेन्द्रियाभ्याम् आकुलेन्द्रियेभ्यः
षष्ठीआकुलेन्द्रियस्य आकुलेन्द्रिययोः आकुलेन्द्रियाणाम्
सप्तमीआकुलेन्द्रिये आकुलेन्द्रिययोः आकुलेन्द्रियेषु

समास आकुलेन्द्रिय

अव्यय ॰आकुलेन्द्रियम् ॰आकुलेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria