Declension table of ?ākulayitavyā

Deva

FeminineSingularDualPlural
Nominativeākulayitavyā ākulayitavye ākulayitavyāḥ
Vocativeākulayitavye ākulayitavye ākulayitavyāḥ
Accusativeākulayitavyām ākulayitavye ākulayitavyāḥ
Instrumentalākulayitavyayā ākulayitavyābhyām ākulayitavyābhiḥ
Dativeākulayitavyāyai ākulayitavyābhyām ākulayitavyābhyaḥ
Ablativeākulayitavyāyāḥ ākulayitavyābhyām ākulayitavyābhyaḥ
Genitiveākulayitavyāyāḥ ākulayitavyayoḥ ākulayitavyānām
Locativeākulayitavyāyām ākulayitavyayoḥ ākulayitavyāsu

Adverb -ākulayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria