Declension table of ?ākulayiṣyat

Deva

MasculineSingularDualPlural
Nominativeākulayiṣyan ākulayiṣyantau ākulayiṣyantaḥ
Vocativeākulayiṣyan ākulayiṣyantau ākulayiṣyantaḥ
Accusativeākulayiṣyantam ākulayiṣyantau ākulayiṣyataḥ
Instrumentalākulayiṣyatā ākulayiṣyadbhyām ākulayiṣyadbhiḥ
Dativeākulayiṣyate ākulayiṣyadbhyām ākulayiṣyadbhyaḥ
Ablativeākulayiṣyataḥ ākulayiṣyadbhyām ākulayiṣyadbhyaḥ
Genitiveākulayiṣyataḥ ākulayiṣyatoḥ ākulayiṣyatām
Locativeākulayiṣyati ākulayiṣyatoḥ ākulayiṣyatsu

Compound ākulayiṣyat -

Adverb -ākulayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria