Declension table of ?ākulayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeākulayiṣyantī ākulayiṣyantyau ākulayiṣyantyaḥ
Vocativeākulayiṣyanti ākulayiṣyantyau ākulayiṣyantyaḥ
Accusativeākulayiṣyantīm ākulayiṣyantyau ākulayiṣyantīḥ
Instrumentalākulayiṣyantyā ākulayiṣyantībhyām ākulayiṣyantībhiḥ
Dativeākulayiṣyantyai ākulayiṣyantībhyām ākulayiṣyantībhyaḥ
Ablativeākulayiṣyantyāḥ ākulayiṣyantībhyām ākulayiṣyantībhyaḥ
Genitiveākulayiṣyantyāḥ ākulayiṣyantyoḥ ākulayiṣyantīnām
Locativeākulayiṣyantyām ākulayiṣyantyoḥ ākulayiṣyantīṣu

Compound ākulayiṣyanti - ākulayiṣyantī -

Adverb -ākulayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria