Declension table of ?ākulayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeākulayiṣyamāṇam ākulayiṣyamāṇe ākulayiṣyamāṇāni
Vocativeākulayiṣyamāṇa ākulayiṣyamāṇe ākulayiṣyamāṇāni
Accusativeākulayiṣyamāṇam ākulayiṣyamāṇe ākulayiṣyamāṇāni
Instrumentalākulayiṣyamāṇena ākulayiṣyamāṇābhyām ākulayiṣyamāṇaiḥ
Dativeākulayiṣyamāṇāya ākulayiṣyamāṇābhyām ākulayiṣyamāṇebhyaḥ
Ablativeākulayiṣyamāṇāt ākulayiṣyamāṇābhyām ākulayiṣyamāṇebhyaḥ
Genitiveākulayiṣyamāṇasya ākulayiṣyamāṇayoḥ ākulayiṣyamāṇānām
Locativeākulayiṣyamāṇe ākulayiṣyamāṇayoḥ ākulayiṣyamāṇeṣu

Compound ākulayiṣyamāṇa -

Adverb -ākulayiṣyamāṇam -ākulayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria