Declension table of ?ākuñcitā

Deva

FeminineSingularDualPlural
Nominativeākuñcitā ākuñcite ākuñcitāḥ
Vocativeākuñcite ākuñcite ākuñcitāḥ
Accusativeākuñcitām ākuñcite ākuñcitāḥ
Instrumentalākuñcitayā ākuñcitābhyām ākuñcitābhiḥ
Dativeākuñcitāyai ākuñcitābhyām ākuñcitābhyaḥ
Ablativeākuñcitāyāḥ ākuñcitābhyām ākuñcitābhyaḥ
Genitiveākuñcitāyāḥ ākuñcitayoḥ ākuñcitānām
Locativeākuñcitāyām ākuñcitayoḥ ākuñcitāsu

Adverb -ākuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria