Declension table of ākuñcita

Deva

MasculineSingularDualPlural
Nominativeākuñcitaḥ ākuñcitau ākuñcitāḥ
Vocativeākuñcita ākuñcitau ākuñcitāḥ
Accusativeākuñcitam ākuñcitau ākuñcitān
Instrumentalākuñcitena ākuñcitābhyām ākuñcitaiḥ ākuñcitebhiḥ
Dativeākuñcitāya ākuñcitābhyām ākuñcitebhyaḥ
Ablativeākuñcitāt ākuñcitābhyām ākuñcitebhyaḥ
Genitiveākuñcitasya ākuñcitayoḥ ākuñcitānām
Locativeākuñcite ākuñcitayoḥ ākuñciteṣu

Compound ākuñcita -

Adverb -ākuñcitam -ākuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria