Declension table of ?ākruṣṭā

Deva

FeminineSingularDualPlural
Nominativeākruṣṭā ākruṣṭe ākruṣṭāḥ
Vocativeākruṣṭe ākruṣṭe ākruṣṭāḥ
Accusativeākruṣṭām ākruṣṭe ākruṣṭāḥ
Instrumentalākruṣṭayā ākruṣṭābhyām ākruṣṭābhiḥ
Dativeākruṣṭāyai ākruṣṭābhyām ākruṣṭābhyaḥ
Ablativeākruṣṭāyāḥ ākruṣṭābhyām ākruṣṭābhyaḥ
Genitiveākruṣṭāyāḥ ākruṣṭayoḥ ākruṣṭānām
Locativeākruṣṭāyām ākruṣṭayoḥ ākruṣṭāsu

Adverb -ākruṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria