Declension table of ?ākhyātavyā

Deva

FeminineSingularDualPlural
Nominativeākhyātavyā ākhyātavye ākhyātavyāḥ
Vocativeākhyātavye ākhyātavye ākhyātavyāḥ
Accusativeākhyātavyām ākhyātavye ākhyātavyāḥ
Instrumentalākhyātavyayā ākhyātavyābhyām ākhyātavyābhiḥ
Dativeākhyātavyāyai ākhyātavyābhyām ākhyātavyābhyaḥ
Ablativeākhyātavyāyāḥ ākhyātavyābhyām ākhyātavyābhyaḥ
Genitiveākhyātavyāyāḥ ākhyātavyayoḥ ākhyātavyānām
Locativeākhyātavyāyām ākhyātavyayoḥ ākhyātavyāsu

Adverb -ākhyātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria