Declension table of ?ākhyāpitā

Deva

FeminineSingularDualPlural
Nominativeākhyāpitā ākhyāpite ākhyāpitāḥ
Vocativeākhyāpite ākhyāpite ākhyāpitāḥ
Accusativeākhyāpitām ākhyāpite ākhyāpitāḥ
Instrumentalākhyāpitayā ākhyāpitābhyām ākhyāpitābhiḥ
Dativeākhyāpitāyai ākhyāpitābhyām ākhyāpitābhyaḥ
Ablativeākhyāpitāyāḥ ākhyāpitābhyām ākhyāpitābhyaḥ
Genitiveākhyāpitāyāḥ ākhyāpitayoḥ ākhyāpitānām
Locativeākhyāpitāyām ākhyāpitayoḥ ākhyāpitāsu

Adverb -ākhyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria