Declension table of ?ākhyāpayatī

Deva

FeminineSingularDualPlural
Nominativeākhyāpayatī ākhyāpayatyau ākhyāpayatyaḥ
Vocativeākhyāpayati ākhyāpayatyau ākhyāpayatyaḥ
Accusativeākhyāpayatīm ākhyāpayatyau ākhyāpayatīḥ
Instrumentalākhyāpayatyā ākhyāpayatībhyām ākhyāpayatībhiḥ
Dativeākhyāpayatyai ākhyāpayatībhyām ākhyāpayatībhyaḥ
Ablativeākhyāpayatyāḥ ākhyāpayatībhyām ākhyāpayatībhyaḥ
Genitiveākhyāpayatyāḥ ākhyāpayatyoḥ ākhyāpayatīnām
Locativeākhyāpayatyām ākhyāpayatyoḥ ākhyāpayatīṣu

Compound ākhyāpayati - ākhyāpayatī -

Adverb -ākhyāpayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria