Declension table of ākhyāpayat

Deva

FeminineSingularDualPlural
Nominativeākhyāpayat ākhyāpayatau ākhyāpayataḥ
Vocativeākhyāpayat ākhyāpayatau ākhyāpayataḥ
Accusativeākhyāpayatam ākhyāpayatau ākhyāpayataḥ
Instrumentalākhyāpayatā ākhyāpayadbhyām ākhyāpayadbhiḥ
Dativeākhyāpayate ākhyāpayadbhyām ākhyāpayadbhyaḥ
Ablativeākhyāpayataḥ ākhyāpayadbhyām ākhyāpayadbhyaḥ
Genitiveākhyāpayataḥ ākhyāpayatoḥ ākhyāpayatām
Locativeākhyāpayati ākhyāpayatoḥ ākhyāpayatsu

Compound ākhyāpayat -

Adverb -ākhyāpayat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria