Declension table of ?ākhilya

Deva

NeuterSingularDualPlural
Nominativeākhilyam ākhilye ākhilyāni
Vocativeākhilya ākhilye ākhilyāni
Accusativeākhilyam ākhilye ākhilyāni
Instrumentalākhilyena ākhilyābhyām ākhilyaiḥ
Dativeākhilyāya ākhilyābhyām ākhilyebhyaḥ
Ablativeākhilyāt ākhilyābhyām ākhilyebhyaḥ
Genitiveākhilyasya ākhilyayoḥ ākhilyānām
Locativeākhilye ākhilyayoḥ ākhilyeṣu

Compound ākhilya -

Adverb -ākhilyam -ākhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria