Declension table of ākheṭaka

Deva

MasculineSingularDualPlural
Nominativeākheṭakaḥ ākheṭakau ākheṭakāḥ
Vocativeākheṭaka ākheṭakau ākheṭakāḥ
Accusativeākheṭakam ākheṭakau ākheṭakān
Instrumentalākheṭakena ākheṭakābhyām ākheṭakaiḥ ākheṭakebhiḥ
Dativeākheṭakāya ākheṭakābhyām ākheṭakebhyaḥ
Ablativeākheṭakāt ākheṭakābhyām ākheṭakebhyaḥ
Genitiveākheṭakasya ākheṭakayoḥ ākheṭakānām
Locativeākheṭake ākheṭakayoḥ ākheṭakeṣu

Compound ākheṭaka -

Adverb -ākheṭakam -ākheṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria