सुबन्तावली ?आखनिकबक

Roma

पुमान्एकद्विबहु
प्रथमाआखनिकबकः आखनिकबकौ आखनिकबकाः
सम्बोधनम्आखनिकबक आखनिकबकौ आखनिकबकाः
द्वितीयाआखनिकबकम् आखनिकबकौ आखनिकबकान्
तृतीयाआखनिकबकेन आखनिकबकाभ्याम् आखनिकबकैः आखनिकबकेभिः
चतुर्थीआखनिकबकाय आखनिकबकाभ्याम् आखनिकबकेभ्यः
पञ्चमीआखनिकबकात् आखनिकबकाभ्याम् आखनिकबकेभ्यः
षष्ठीआखनिकबकस्य आखनिकबकयोः आखनिकबकानाम्
सप्तमीआखनिकबके आखनिकबकयोः आखनिकबकेषु

समास आखनिकबक

अव्यय ॰आखनिकबकम् ॰आखनिकबकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria