Declension table of ?ākhāḍa

Deva

MasculineSingularDualPlural
Nominativeākhāḍaḥ ākhāḍau ākhāḍāḥ
Vocativeākhāḍa ākhāḍau ākhāḍāḥ
Accusativeākhāḍam ākhāḍau ākhāḍān
Instrumentalākhāḍena ākhāḍābhyām ākhāḍaiḥ ākhāḍebhiḥ
Dativeākhāḍāya ākhāḍābhyām ākhāḍebhyaḥ
Ablativeākhāḍāt ākhāḍābhyām ākhāḍebhyaḥ
Genitiveākhāḍasya ākhāḍayoḥ ākhāḍānām
Locativeākhāḍe ākhāḍayoḥ ākhāḍeṣu

Compound ākhāḍa -

Adverb -ākhāḍam -ākhāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria