सुबन्तावली ?आखण्डलधनुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआखण्डलधनुः आखण्डलधनुषी आखण्डलधनूंषि
सम्बोधनम्आखण्डलधनुः आखण्डलधनुषी आखण्डलधनूंषि
द्वितीयाआखण्डलधनुः आखण्डलधनुषी आखण्डलधनूंषि
तृतीयाआखण्डलधनुषा आखण्डलधनुर्भ्याम् आखण्डलधनुर्भिः
चतुर्थीआखण्डलधनुषे आखण्डलधनुर्भ्याम् आखण्डलधनुर्भ्यः
पञ्चमीआखण्डलधनुषः आखण्डलधनुर्भ्याम् आखण्डलधनुर्भ्यः
षष्ठीआखण्डलधनुषः आखण्डलधनुषोः आखण्डलधनुषाम्
सप्तमीआखण्डलधनुषि आखण्डलधनुषोः आखण्डलधनुःषु

समास आखण्डलधनुस्

अव्यय ॰आखण्डलधनुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria