सुबन्तावली ?आकत्थना

Roma

स्त्रीएकद्विबहु
प्रथमाआकत्थना आकत्थने आकत्थनाः
सम्बोधनम्आकत्थने आकत्थने आकत्थनाः
द्वितीयाआकत्थनाम् आकत्थने आकत्थनाः
तृतीयाआकत्थनया आकत्थनाभ्याम् आकत्थनाभिः
चतुर्थीआकत्थनायै आकत्थनाभ्याम् आकत्थनाभ्यः
पञ्चमीआकत्थनायाः आकत्थनाभ्याम् आकत्थनाभ्यः
षष्ठीआकत्थनायाः आकत्थनयोः आकत्थनानाम्
सप्तमीआकत्थनायाम् आकत्थनयोः आकत्थनासु

अव्यय ॰आकत्थनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria