सुबन्तावली ?आकत्थन

Roma

पुमान्एकद्विबहु
प्रथमाआकत्थनः आकत्थनौ आकत्थनाः
सम्बोधनम्आकत्थन आकत्थनौ आकत्थनाः
द्वितीयाआकत्थनम् आकत्थनौ आकत्थनान्
तृतीयाआकत्थनेन आकत्थनाभ्याम् आकत्थनैः आकत्थनेभिः
चतुर्थीआकत्थनाय आकत्थनाभ्याम् आकत्थनेभ्यः
पञ्चमीआकत्थनात् आकत्थनाभ्याम् आकत्थनेभ्यः
षष्ठीआकत्थनस्य आकत्थनयोः आकत्थनानाम्
सप्तमीआकत्थने आकत्थनयोः आकत्थनेषु

समास आकत्थन

अव्यय ॰आकत्थनम् ॰आकत्थनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria