Declension table of ?ākarṇyamāna

Deva

NeuterSingularDualPlural
Nominativeākarṇyamānam ākarṇyamāne ākarṇyamānāni
Vocativeākarṇyamāna ākarṇyamāne ākarṇyamānāni
Accusativeākarṇyamānam ākarṇyamāne ākarṇyamānāni
Instrumentalākarṇyamānena ākarṇyamānābhyām ākarṇyamānaiḥ
Dativeākarṇyamānāya ākarṇyamānābhyām ākarṇyamānebhyaḥ
Ablativeākarṇyamānāt ākarṇyamānābhyām ākarṇyamānebhyaḥ
Genitiveākarṇyamānasya ākarṇyamānayoḥ ākarṇyamānānām
Locativeākarṇyamāne ākarṇyamānayoḥ ākarṇyamāneṣu

Compound ākarṇyamāna -

Adverb -ākarṇyamānam -ākarṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria