सुबन्तावली ?आकर्णयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआकर्णयन्ती आकर्णयन्त्यौ आकर्णयन्त्यः
सम्बोधनम्आकर्णयन्ति आकर्णयन्त्यौ आकर्णयन्त्यः
द्वितीयाआकर्णयन्तीम् आकर्णयन्त्यौ आकर्णयन्तीः
तृतीयाआकर्णयन्त्या आकर्णयन्तीभ्याम् आकर्णयन्तीभिः
चतुर्थीआकर्णयन्त्यै आकर्णयन्तीभ्याम् आकर्णयन्तीभ्यः
पञ्चमीआकर्णयन्त्याः आकर्णयन्तीभ्याम् आकर्णयन्तीभ्यः
षष्ठीआकर्णयन्त्याः आकर्णयन्त्योः आकर्णयन्तीनाम्
सप्तमीआकर्णयन्त्याम् आकर्णयन्त्योः आकर्णयन्तीषु

समास आकर्णयन्ति आकर्णयन्ती

अव्यय ॰आकर्णयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria