Declension table of ?ākarṇanīya

Deva

MasculineSingularDualPlural
Nominativeākarṇanīyaḥ ākarṇanīyau ākarṇanīyāḥ
Vocativeākarṇanīya ākarṇanīyau ākarṇanīyāḥ
Accusativeākarṇanīyam ākarṇanīyau ākarṇanīyān
Instrumentalākarṇanīyena ākarṇanīyābhyām ākarṇanīyaiḥ ākarṇanīyebhiḥ
Dativeākarṇanīyāya ākarṇanīyābhyām ākarṇanīyebhyaḥ
Ablativeākarṇanīyāt ākarṇanīyābhyām ākarṇanīyebhyaḥ
Genitiveākarṇanīyasya ākarṇanīyayoḥ ākarṇanīyānām
Locativeākarṇanīye ākarṇanīyayoḥ ākarṇanīyeṣu

Compound ākarṇanīya -

Adverb -ākarṇanīyam -ākarṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria