सुबन्तावली ?आकर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकर्णनम् आकर्णने आकर्णनानि
सम्बोधनम्आकर्णन आकर्णने आकर्णनानि
द्वितीयाआकर्णनम् आकर्णने आकर्णनानि
तृतीयाआकर्णनेन आकर्णनाभ्याम् आकर्णनैः
चतुर्थीआकर्णनाय आकर्णनाभ्याम् आकर्णनेभ्यः
पञ्चमीआकर्णनात् आकर्णनाभ्याम् आकर्णनेभ्यः
षष्ठीआकर्णनस्य आकर्णनयोः आकर्णनानाम्
सप्तमीआकर्णने आकर्णनयोः आकर्णनेषु

समास आकर्णन

अव्यय ॰आकर्णनम् ॰आकर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria