सुबन्तावली ?आकपिल

Roma

पुमान्एकद्विबहु
प्रथमाआकपिलः आकपिलौ आकपिलाः
सम्बोधनम्आकपिल आकपिलौ आकपिलाः
द्वितीयाआकपिलम् आकपिलौ आकपिलान्
तृतीयाआकपिलेन आकपिलाभ्याम् आकपिलैः आकपिलेभिः
चतुर्थीआकपिलाय आकपिलाभ्याम् आकपिलेभ्यः
पञ्चमीआकपिलात् आकपिलाभ्याम् आकपिलेभ्यः
षष्ठीआकपिलस्य आकपिलयोः आकपिलानाम्
सप्तमीआकपिले आकपिलयोः आकपिलेषु

समास आकपिल

अव्यय ॰आकपिलम् ॰आकपिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria