Declension table of ?ākalitā

Deva

FeminineSingularDualPlural
Nominativeākalitā ākalite ākalitāḥ
Vocativeākalite ākalite ākalitāḥ
Accusativeākalitām ākalite ākalitāḥ
Instrumentalākalitayā ākalitābhyām ākalitābhiḥ
Dativeākalitāyai ākalitābhyām ākalitābhyaḥ
Ablativeākalitāyāḥ ākalitābhyām ākalitābhyaḥ
Genitiveākalitāyāḥ ākalitayoḥ ākalitānām
Locativeākalitāyām ākalitayoḥ ākalitāsu

Adverb -ākalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria