Declension table of ākāśayāna

Deva

NeuterSingularDualPlural
Nominativeākāśayānam ākāśayāne ākāśayānāni
Vocativeākāśayāna ākāśayāne ākāśayānāni
Accusativeākāśayānam ākāśayāne ākāśayānāni
Instrumentalākāśayānena ākāśayānābhyām ākāśayānaiḥ
Dativeākāśayānāya ākāśayānābhyām ākāśayānebhyaḥ
Ablativeākāśayānāt ākāśayānābhyām ākāśayānebhyaḥ
Genitiveākāśayānasya ākāśayānayoḥ ākāśayānānām
Locativeākāśayāne ākāśayānayoḥ ākāśayāneṣu

Compound ākāśayāna -

Adverb -ākāśayānam -ākāśayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria