Declension table of ?ākāśavatī

Deva

FeminineSingularDualPlural
Nominativeākāśavatī ākāśavatyau ākāśavatyaḥ
Vocativeākāśavati ākāśavatyau ākāśavatyaḥ
Accusativeākāśavatīm ākāśavatyau ākāśavatīḥ
Instrumentalākāśavatyā ākāśavatībhyām ākāśavatībhiḥ
Dativeākāśavatyai ākāśavatībhyām ākāśavatībhyaḥ
Ablativeākāśavatyāḥ ākāśavatībhyām ākāśavatībhyaḥ
Genitiveākāśavatyāḥ ākāśavatyoḥ ākāśavatīnām
Locativeākāśavatyām ākāśavatyoḥ ākāśavatīṣu

Compound ākāśavati - ākāśavatī -

Adverb -ākāśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria