Declension table of ?ākārāntā

Deva

FeminineSingularDualPlural
Nominativeākārāntā ākārānte ākārāntāḥ
Vocativeākārānte ākārānte ākārāntāḥ
Accusativeākārāntām ākārānte ākārāntāḥ
Instrumentalākārāntayā ākārāntābhyām ākārāntābhiḥ
Dativeākārāntāyai ākārāntābhyām ākārāntābhyaḥ
Ablativeākārāntāyāḥ ākārāntābhyām ākārāntābhyaḥ
Genitiveākārāntāyāḥ ākārāntayoḥ ākārāntānām
Locativeākārāntāyām ākārāntayoḥ ākārāntāsu

Adverb -ākārāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria