Declension table of ākāṅkṣa

Deva

NeuterSingularDualPlural
Nominativeākāṅkṣam ākāṅkṣe ākāṅkṣāṇi
Vocativeākāṅkṣa ākāṅkṣe ākāṅkṣāṇi
Accusativeākāṅkṣam ākāṅkṣe ākāṅkṣāṇi
Instrumentalākāṅkṣeṇa ākāṅkṣābhyām ākāṅkṣaiḥ
Dativeākāṅkṣāya ākāṅkṣābhyām ākāṅkṣebhyaḥ
Ablativeākāṅkṣāt ākāṅkṣābhyām ākāṅkṣebhyaḥ
Genitiveākāṅkṣasya ākāṅkṣayoḥ ākāṅkṣāṇām
Locativeākāṅkṣe ākāṅkṣayoḥ ākāṅkṣeṣu

Compound ākāṅkṣa -

Adverb -ākāṅkṣam -ākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria