Declension table of ?ākaṣikā

Deva

FeminineSingularDualPlural
Nominativeākaṣikā ākaṣike ākaṣikāḥ
Vocativeākaṣike ākaṣike ākaṣikāḥ
Accusativeākaṣikām ākaṣike ākaṣikāḥ
Instrumentalākaṣikayā ākaṣikābhyām ākaṣikābhiḥ
Dativeākaṣikāyai ākaṣikābhyām ākaṣikābhyaḥ
Ablativeākaṣikāyāḥ ākaṣikābhyām ākaṣikābhyaḥ
Genitiveākaṣikāyāḥ ākaṣikayoḥ ākaṣikāṇām
Locativeākaṣikāyām ākaṣikayoḥ ākaṣikāsu

Adverb -ākaṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria