Declension table of ?ākṣiptā

Deva

FeminineSingularDualPlural
Nominativeākṣiptā ākṣipte ākṣiptāḥ
Vocativeākṣipte ākṣipte ākṣiptāḥ
Accusativeākṣiptām ākṣipte ākṣiptāḥ
Instrumentalākṣiptayā ākṣiptābhyām ākṣiptābhiḥ
Dativeākṣiptāyai ākṣiptābhyām ākṣiptābhyaḥ
Ablativeākṣiptāyāḥ ākṣiptābhyām ākṣiptābhyaḥ
Genitiveākṣiptāyāḥ ākṣiptayoḥ ākṣiptānām
Locativeākṣiptāyām ākṣiptayoḥ ākṣiptāsu

Adverb -ākṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria