Declension table of ?ākṣikā

Deva

FeminineSingularDualPlural
Nominativeākṣikā ākṣike ākṣikāḥ
Vocativeākṣike ākṣike ākṣikāḥ
Accusativeākṣikām ākṣike ākṣikāḥ
Instrumentalākṣikayā ākṣikābhyām ākṣikābhiḥ
Dativeākṣikāyai ākṣikābhyām ākṣikābhyaḥ
Ablativeākṣikāyāḥ ākṣikābhyām ākṣikābhyaḥ
Genitiveākṣikāyāḥ ākṣikayoḥ ākṣikāṇām
Locativeākṣikāyām ākṣikayoḥ ākṣikāsu

Adverb -ākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria