Declension table of ?ākṣepikā

Deva

FeminineSingularDualPlural
Nominativeākṣepikā ākṣepike ākṣepikāḥ
Vocativeākṣepike ākṣepike ākṣepikāḥ
Accusativeākṣepikām ākṣepike ākṣepikāḥ
Instrumentalākṣepikayā ākṣepikābhyām ākṣepikābhiḥ
Dativeākṣepikāyai ākṣepikābhyām ākṣepikābhyaḥ
Ablativeākṣepikāyāḥ ākṣepikābhyām ākṣepikābhyaḥ
Genitiveākṣepikāyāḥ ākṣepikayoḥ ākṣepikāṇām
Locativeākṣepikāyām ākṣepikayoḥ ākṣepikāsu

Adverb -ākṣepikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria