Declension table of ?ākṣabhārikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣabhārikaḥ | ākṣabhārikau | ākṣabhārikāḥ |
Vocative | ākṣabhārika | ākṣabhārikau | ākṣabhārikāḥ |
Accusative | ākṣabhārikam | ākṣabhārikau | ākṣabhārikān |
Instrumental | ākṣabhārikeṇa | ākṣabhārikābhyām | ākṣabhārikaiḥ ākṣabhārikebhiḥ |
Dative | ākṣabhārikāya | ākṣabhārikābhyām | ākṣabhārikebhyaḥ |
Ablative | ākṣabhārikāt | ākṣabhārikābhyām | ākṣabhārikebhyaḥ |
Genitive | ākṣabhārikasya | ākṣabhārikayoḥ | ākṣabhārikāṇām |
Locative | ākṣabhārike | ākṣabhārikayoḥ | ākṣabhārikeṣu |